1. Dhanavaggo

1. Dhanavaggo 1-5. Paṭhamapiyasuttādivaṇṇanā 1-5. Sattakanipātassa paṭhame anavaññattikāmoti abhiññātabhāvakāmo. Tatiye yoniso vicine dhammanti upāyena catusaccadhammaṃ vicināti. Paññāyatthaṃ vipassatīti sahavipassanāya maggapaññāya saccadhammaṃ vipassati. Pajjotassevāti dīpasseva. Vimokkho hoti

Read more

2. Anusayavaggo

2. Anusayavaggo 3. Kulasuttavaṇṇanā 13. Dutiyassa tatiye nālanti na yuttaṃ nānucchavikaṃ. Na manāpenāti na manamhi appanakena ākārena nisinnāsanato paccuṭṭhenti, anādarameva dassenti. Santamassa pariguhantīti

Read more

3. Vajjisattakavaggo

3. Vajjisattakavaggo 1. Sārandadasuttavaṇṇanā 21. Tatiyassa paṭhame sārandade cetiyeti evaṃnāmake vihāre. Anuppanne kira tathāgate tattha sārandadassa yakkhassa nivāsanaṭṭhānaṃ cetiyaṃ ahosi, athettha

Read more

4. Devatāvaggo

4. Devatāvaggo 5. Paṭhamamittasuttavaṇṇanā 36. Catutthassa pañcame duddadanti duppariccajaṃ mahārahaṃ bhaṇḍakaṃ. Dukkaraṃ karotīti kātuṃ asukaraṃ kammaṃ karoti. Dukkhamaṃ khamatīti sahāyassa atthāya duradhivāsaṃ adhivāseti. Guyhamassa āvikarotīti

Read more

5. Mahāyaññavaggo

5. Mahāyaññavaggo 1-2. Sattaviññāṇaṭṭhitisuttādivaṇṇanā 44-45. Pañcamassa paṭhame viññāṇaṭṭhitiyoti paṭisandhiviññāṇassa ṭhānāni. Seyyathāpīti nidassanatthe nipāto, yathā manussāti attho. Aparimāṇesu hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi

Read more

6. Abyākatavaggo

6. Abyākatavaggo 1. Abyākatasuttavaṇṇanā 54. Chaṭṭhavaggassa paṭhame abyākatavatthūsūti ekaṃsādivasena akathitavatthūsu. Tathāgatoti satto. Diṭṭhigatametanti micchādiṭṭhimattakametaṃ, na tāya diṭṭhiyā gahitasatto nāma atthi. Paṭipadanti ariyamaggaṃ. Na chambhatīti diṭṭhivasena na kampati.

Read more

7. Mahāvaggo

7. Mahāvaggo 1. Hiriottappasuttavaṇṇanā 65. Sattamassa paṭhame hatūpanisoti hataupaniso chinnapaccayo. Yathābhūtañāṇadassananti taruṇavipassanā. Nibbidāvirāgoti balavavipassanā ceva maggo ca. Vimuttiñāṇadassananti arahattavimutti ca paccavekkhaṇā ca. 2. Sattasūriyasuttavaṇṇanā 66.

Read more

8. Vinayavaggo

8. Vinayavaggo 1. Paṭhamavinayadharasuttavaṇṇanā 75. Aṭṭhamassa paṭhame āpattiṃ jānātīti āpattiṃyeva āpattīti jānāti. Sesapadesupi eseva nayo. 2. Dutiyavinayadharasuttavaṇṇanā 76. Dutiye svāgatānīti suāgatāni suppaguṇāni. Suvibhattānīti

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Khuddakapāṭha-aṭṭhakathā Ganthārambhakathā Buddhaṃsaraṇaṃ gacchāmi; Dhammaṃ saraṇaṃ gacchāmi; Saṅghaṃ saraṇaṃ gacchāmīti. Ayaṃ saraṇagamananiddeso khuddakānaṃ ādi.

Read more

1. Saraṇattayavaṇṇanā

1. Saraṇattayavaṇṇanā Buddhavibhāvanā Idāni yaṃ vuttaṃ ‘‘buddhaṃ saraṇagamanaṃ, gamakañca vibhāvaye’’ti, tattha sabbadhammesu appaṭihatañāṇanimittānuttaravimokkhādhigamaparibhāvitaṃ khandhasantānamupādāya, paññattito sabbaññutaññāṇapadaṭṭhānaṃ vā saccābhisambodhimupādāya paññattito sattaviseso buddho. Yathāha

Read more

2. Sikkhāpadavaṇṇanā

2. Sikkhāpadavaṇṇanā Sikkhāpadapāṭhamātikā Evaṃ saraṇagamanehi sāsanotāraṃ dassetvā sāsanaṃ otiṇṇena upāsakena vā pabbajitena vā yesu sikkhāpadesu paṭhamaṃ sikkhitabbaṃ, tāni dassetuṃ nikkhittassa sikkhāpadapāṭhassa

Read more

3. Dvattiṃsākāravaṇṇanā

3. Dvattiṃsākāravaṇṇanā Padasambandhavaṇṇanā Idāni yadidaṃ evaṃ dasahi sikkhāpadehi parisuddhapayogassa sīle patiṭṭhitassa kulaputtassa āsayaparisuddhatthaṃ cittabhāvanatthañca aññatra buddhuppādā appavattapubbaṃ sabbatitthiyānaṃ avisayabhūtaṃ tesu tesu suttantesu

Read more

4. Kumārapañhavaṇṇanā

4. Kumārapañhavaṇṇanā Aṭṭhuppatti Idāni ekaṃ nāma kinti evamādīnaṃ kumārapañhānaṃ atthavaṇṇanākkamo anuppatto. Tesaṃ aṭṭhuppattiṃ idha nikkhepappayojanañca vatvā vaṇṇanaṃ karissāma – Aṭṭhuppatti tāva

Read more

5. Maṅgalasuttavaṇṇanā

5. Maṅgalasuttavaṇṇanā Nikkhepappayojanaṃ Idāni kumārapañhānantaraṃ nikkhittassa maṅgalasuttassa atthavaṇṇanākkamo anuppatto, tassa idha nikkhepappayojanaṃ vatvā atthavaṇṇanaṃ karissāma. Seyyathidaṃ – idañhi suttaṃ iminā anukkamena

Read more

6. Ratanasuttavaṇṇanā

6. Ratanasuttavaṇṇanā Nikkhepappayojanaṃ Idāni yānīdha bhūtānītievamādinā maṅgalasuttānantaraṃ nikkhittassa ratanasuttassa atthavaṇṇanākkamo anuppatto. Tassa idha nikkhepappayojanaṃ vatvā tato paraṃ suparisuddhena titthena naditaḷākādīsu salilajjhogāhaṇamiva

Read more

7. Tirokuṭṭasuttavaṇṇanā

7. Tirokuṭṭasuttavaṇṇanā Nikkhepappayojanaṃ Idāni ‘‘tirokuṭṭesu tiṭṭhantī’’tiādinā ratanasuttānantaraṃ nikkhittassa tirokuṭṭasuttassa atthavaṇṇanākkamo anuppatto, tassa idha nikkhepappayojanaṃ vatvā atthavaṇṇanaṃ karissāma. Tattha idañhi tirokuṭṭaṃ iminā

Read more

8. Nidhikaṇḍasuttavaṇṇanā

8. Nidhikaṇḍasuttavaṇṇanā Nikkhepakāraṇaṃ Idāni yadidaṃ tirokuṭṭānantaraṃ ‘‘nidhiṃ nidheti puriso’’tiādinā nidhikaṇḍaṃ nikkhittaṃ, tassa – ‘‘Bhāsitvā nidhikaṇḍassa, idha nikkhepakāraṇaṃ; Aṭṭhuppattiñca dīpetvā, karissāmatthavaṇṇanaṃ’’. Tattha idha nikkhepakāraṇaṃ

Read more