2. Anussativaggo

2. Anussativaggo 1-2. Mahānāmasuttadvayavaṇṇanā 11-12. Dutiyassa paṭhame nānāvihārehi viharatanti gihīnaṃ nibaddho eko vihāro nāma natthi, tasmā amhākaṃ anibaddhavihārena viharantānaṃ kena vihārena

Read more

1. Nissayavaggo

1. Nissayavaggo 1-6. Kimatthiyasuttādivaṇṇanā 1-6. Ekādasakanipātassa paṭhamādīni heṭṭhā vuttanayāneva. Kevalañcettha ādito pañcasu nibbidāvirāgaṃ dvidhā bhinditvā ekādasaṅgāni katāni. Chaṭṭhe sikkhāpaccakkhānaṃ adhikaṃ. 7-8.

Read more

(22) 2. Sāmaññavaggavaṇṇanā

(22) 2. Sāmaññavaggavaṇṇanā 221. Dutiyassa paṭhamaṃ ādiṃ katvā sabbā peyyālatanti uttānatthāyevāti. Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya Dasakanipātassa saṃvaṇṇanā niṭṭhitā. Namo tassa bhagavato arahato

Read more

(21) 1. Karajakāyavaggo

(21) 1. Karajakāyavaggo 211. Pañcamassa paṭhamādīni uttānatthāneva. 6. Saṃsappanīyasuttavaṇṇanā 216. Chaṭṭhe saṃsappanīyapariyāyaṃ vo, bhikkhave, dhammapariyāyanti saṃsappanassa kāraṇaṃ desanāsaṅkhātaṃ dhammadesanaṃ. Saṃsappatīti taṃ kammaṃ karonto

Read more

(14) 4. Sādhuvaggavaṇṇanā

(14) 4. Sādhuvaggavaṇṇanā 134. Catutthassa paṭhame sādhunti bhaddakaṃ siliṭṭhakaṃ. Dutiyādīni uttānatthānevāti. Ariyamaggavaggo uttānatthoyevāti. Sādhuvaggo catuttho. Tatiyapaṇṇāsakaṃ niṭṭhitaṃ. 4. Catutthapaṇṇāsakaṃ 155. Catutthassa paṭhamādīni

Read more