Catuttiṃsatima Pariccheda

Catuttiṃsatima pariccheda

Ekādasarājadīpano

1.

Tadaccaye mahācūlī-mahātisso akārayi;

Rajjaṃ cuddasavassāni, dhammena ca samena ca.

2.

Sahatthena kataṃ dānaṃ, so sutvāna mahapphalaṃ;

Paṭhameyeva vassamhi, gantvā aññātavesavā.

3.

Katvāna sālilavanaṃ, laddhāya bhatiyā tato;

Piṇḍapātaṃ mahāsumma-therassā’dā mahīpati.

4.

Soṇṇagirimhi puna so, tīṇivassāni khattiyo;

Guḷayantamhi katvāna, bhatiṃladdhā guḷe tato.

5.

Te guḷe āharāpetvā, puraṃ āgamma bhūpati;

Bhikkhusaṅghassa pādāsi, mahādānaṃ mahīpati.

6.

Tiṃsabhikkhusahassassa, adā acchādanāni ca;

Dvādasannaṃ sahassānaṃ, bhikkhūnīnaṃ tatheva ca.

7.

Kārayitvā mahīpālo, vihāraṃ suppatiṭṭhitaṃ;

Saṭṭhibhikkhu sahassassa, ticīvaramadāpayi.

8.

Tiṃsa sahassa saṅkhānaṃ, bhikkhunīnañca dāpayi;

Maṇḍavāpi vihāraṃ so, tathā abhayagallakaṃ.

9.

Vaṅgupaṭṭaṅgagallañca, dīghabāhukagallakaṃ;

Vālagāma vihārañca, rājā soyeva kārayi.

10.

Evaṃ saddhāya so rājā, katvā puññāninekadhā;

Catuddasannaṃ vassānaṃ, accayena divaṃ agā.

11.

Vaṭṭagāmaṇino putto, coranāgoti vissuto;

Mahācūḷissarajjamhi, coro hutvā caritadā.

12.

Mahācūḷe uparate, rajjaṃ kārayi āgato;

Attano corakāle so, nivāsaṃ yesunālabhi.

13.

Aṭṭharasavihāre te, viddhaṃsāpesi dummati;

Rajjaṃ dvādasavassāni, coranāgo akārayi.

14.

Lokantarika nirayaṃ, pāposoupapajjatha;

Tadaccaye mahācūḷhi-rañño putto akārayi.

15.

Rajjaṃ tīṇeva vassāni, rājātisso’ti vissuto;

Coranāgassa devītu, vīsamaṃ vīsamānulā.

16.

Vīsaṃ datvāna māresi, balattherattamānasā;

Tasmiṃyevabalatthesā, anulārattamānasā.

17.

Tissaṃ vīsenaghātetvā, tassa rajjamadāsisā;

Sīvo nāma balatthoso, jeṭṭhadovāriko tahiṃ.

18.

Katvā mahesiṃ anulaṃ, vassaṃ māsadvayā’cikaṃ;

Rajjaṃ kāresi nagare, vaṭuke damiḷe’nulā.

19.

Rattā vīsena taṃ hantvā, vaṭuke rajjamappayi;

Vaṭuko damiḷo so hi, pure nagaravaḍḍhakī.

20.

Mahesiṃ anulaṃ katvā, vassaṃ māsadvayādhikaṃ;

Rajjaṃ kāresi nagare, anulā tattha āgataṃ.

21.

Passitvā dārubhatikaṃ, tasmiṃ sārattamānasā;

Hantvā visena vaṭukaṃ, tassa rajjaṃ samappayi.

22.

Dārubhatikatisso so, mahesiṃ kariyānulaṃ;

Ekamāsādhikaṃ vassaṃ, pure rajjamakārayi.

23.

Kāresi so pokkharaṇiṃ, mahāmeghavane lahuṃ;

Nilīye nāma damiḷe, sā purohitabrāhmaṇe.

24.

Rāgena rattā anulā, tena saṃvāsakāminī;

Dārubhatikatissaṃtaṃ, vīsaṃ datvāna ghātiya.

25.

Nilīyassa adā rajjaṃ, sopi nilīyabrāhmaṇo;

Taṃ mahesiṃ karitvāna, niccaṃ tāya upaṭṭhito.

26.

Rajjaṃ kāresi chammāsaṃ, anurādhapure idha;

Dvattiṃsāya balatthehi, vatthukāmā yathāruciṃ.

27.

Vīsena taṃ ghātayitvā, nilīyaṃ khattiyānulā;

Rajjaṃ sā anulādevī, catumāsamakārayi.

28.

Mahācūḷikarājassa, putto dutiyako pana;

Kūṭakaṇṇatisso nāma, bhīto so’nuladeviyā.

29.

Palāyitvā pabbajitvā, kāle pattabalo idha;

Āgantvā ghātayitvā, taṃ anulaṃ duṭṭhamānasaṃ.

30.

Rajjaṃ kāresi dvāvīsaṃ, vassāni manujādhipo;

Mahāuposathāgāraṃ, akā cetiyapabbate.

31.

Gharassa tassa purato, silāthūpamakārayi;

Bodhiṃ ropesi tattheva, sova cetiyepabbate.

32.

Pelagāmavihārañca, antaragaṅgāya kārayi;

Tattheva vaṇṇakaṃ nāma, mahāmātikameva ca.

33.

Ambaduggamahāvāpiṃ, bhayoluppalameva ca;

Sattahatthuccapākāraṃ, purassa parikhaṃ tathā.

34.

Mahāvatthumhi anulaṃ, jhāpayitvā asaññataṃ;

Apanīya tato thokaṃ, mahāvatthumakārayi.

35.

Padumassaravanuyyānaṃ, nagareyeva kārayi;

Matā’ssa dante dhovitvā, pabbaji jinasāsane.

36.

Kulasantake gharaṭṭhāne, mātubhikkhunupassayaṃ;

Kāresi dantagehanti, vissato āsi tena so.

37.

Tadaccaye tassa putto, nāmako bhātikābhayo;

Aṭṭhavīsativassāni, rajjaṃ kāresi khattiyo.

38.

Mahādāṭṭhikarājassa, bhātikattāmahīpati;

Dīpe ‘‘bhātikarājā’’ti, pākaṭo āsi dhammiko.

39.

Kāresi lohapāsāde, paṭisaṅkhārametthaso;

Mahāthūpe vedikā dve, thūpavhe’posathavhayaṃ.

40.

Attano balimujjhitvā, nagarassa samantato;

Ropāpetvā yojanamhi, sumanāna’jjukāni ca.

41.

Pādavecikato yāva, dhuracchattānarādhipo;

Caturaṅgalabahalena, gandhena urucetiyaṃ.

42.

Limpāpetvāna pupphāni, vaṇṭehi tattha sādhukaṃ;

Nivesitvāna koresi, thūpaṃ mālāgulopamaṃ.

43.

Punadvaṅgulabahalāya, manosilāya cetiyaṃ;

Limpāpetvāna kāresi, tatheva kusumācitaṃ.

44.

Puna sopānato yāva, dhuracchattāva cetiyaṃ;

Pupphehi okirāpetvā, chādesi puppharāsino.

45.

Uṭṭhāpetvāna yantehi, jalaṃ abhayavāpito;

Jalehi thūpaṃ sevanto, balapūjamakārayi.

46.

Sakaṭasatena muttānaṃ, saddhiṃ telena sādhukaṃ;

Maddāpetvā sudhāpiṇḍaṃ, sudhākammamakārayi.

47.

Pavālajālaṃ kāretvā, taṃ khipāpiya cetiye;

Sovaṇṇāni padumāni, cakkamattāni sandhisu.

48.

Laggāpetvā tato muttā-kalāpe yāva heṭṭhimā;

Padumā’lambayitvāna, mahāthūpamapūjayi.

49.

Gaṇasajjhāyasaddaṃ so, dhātugabbhamhitādini;

Sutvā ‘‘adisvā taṃnā’haṃ, vuṭṭhahissanti nicchito.

50.

Pācinādikamūlamhi, anāhāro nipajjatha;

Therā dvāraṃ māpayitvā, dhātugabbhaṃ nayiṃsu taṃ.

51.

Dhātugabbhavibhūtiṃso, sabbaṃ disvā mahīpati;

Nikkhanto tādiseheva, pottharūpehi pūjayi.

52.

Madhugandhehi gandhehi, ghaṭehi sarasehi ca;

Añjanaharitālehi, tathāmanosilāhi ca.

53.

Manosilāsu vassena, bhassitvā cetiyaṅgaṇe;

Ṭhitāsu gopphamattāsu, racite pu’ppalehi ca.

54.

Thūpaṅgaṇamhi sakale, purite gandhakaddame;

Cittakilañjachiddesu, racite pu’ppalehi ca.

55.

Vārayitvā vārimaggaṃ, tatheva purite ghaṭe;

Dīpavaṭṭihi nekāni, katavaṭṭisikhāhi ca.

56.

Madhukatelamhi tathā, tilatele tatheva ca;

Tatheva paṭṭavaṭṭīnaṃ, su bahūhi sikhāhi ca.

57.

Yathāvuttehi etehi, mahāthūpassa khattiyo;

Sattakkhattuṃ sattakkhattuṃ, pūjā’kāsi visuṃ visuṃ.

58.

Anuvassañca niyataṃ, sudhāmaṅgalamuttamaṃ;

Bodhisinānapūjā ca, tatheva urubodhiyā.

59.

Mahāvesākha pūjā ca, uḷārā aṭṭhavīsati;

Caturāsīti sahassāni, pūjā ca anuḷārikā.

60.

Vividhaṃ naṭanaccañca, nānātūriyavāditaṃ;

Mahāthūpe mahāpūjaṃ, saddhānunno akārayi.

61.

Divasassa ca tikkhattuṃ, buddhuppaṭṭhānamāgamā;

Dvikkhattuṃ, pupphabheriñca, niyataṃ so akārayi.

62.

Niyatañcanadānañca, pavāraṇādānameva ca;

Telaphāṇitavatthādi-parikkhāraṃ samaṇārahaṃ.

63.

Bahuṃ pādāsi saṅghassa, cetiyakhettameva ca;

Cetiye parikammatthaṃ, adāsi tattha khattiyo.

64.

Sadā bhikkhusahassassa, vihāre cetiyapabbate;

Salākavattabhattañca, so dāpesi ca bhūpati.

65.

Cintāmaṇimucelavhe, upaṭṭhānattaye ca so;

Tathā padumaghare chatta-pāsāde ca manorame.

66.

Bhojento pañcaṭhānamhi, bhikkhūganthadhure yute;

Paccayehi upaṭṭhāsi, sadā dhamme sagāravo.

67.

Porāṇarājaniyātaṃ, yaṃkiñci sāsanassitaṃ;

Akāsi puññakammaṃso, sabbaṃ bhātikabhūpati.

68.

Tassa bhābhakarājassa, accaye taṃ kaniṭṭhako;

Mahādāṭhimahānāga-nāmo rajjamakārayi.

69.

Dvādasaṃyeva vassāni, nānāpuññaparāyano;

Mahāthūpamhi kiñjakkha- pāsāṇe attharāpayi.

70.

Vālikāmariyādañca, kāresi vitthataṅgaṇaṃ;

Dīpe sabbavihāresu, dhammāsanamadāpayi.

71.

Ambatthala mahāthūpaṃ, kārāpesi mahīpati;

Ca yeaniṭṭhamānamhi, saritvā munino guṇaṃ.

72.

Cajitvāna sakaṃ pāṇaṃ, nipajjitvā sayaṃ tahiṃ;

Ṭhapayitvā cayaṃ tassa, niṭṭhāpetvāna cetiyaṃ.

73.

Catudvāre ṭhapāpesi, caturo ratanagghike;

Susippikehi suvibhatte, nānāratanajotite.

74.

Cetiye paṭimocetvā, nānāratanakañcukaṃ;

Kañcana bubbulañcettha, muttolambañca dāpayi.

75.

Cetiya pabbatāvaṭṭe, alaṅkariya yojanaṃ;

Yojāpetvā catudvāraṃ, samantā cāruvīthikaṃ.

76.

Vīthiyā ubhato passe, āpaṇāni pasāriya;

Dhajagghika to raṇāni, maṇḍayitvā tahiṃ tahiṃ.

77.

Dīpamālā samujjotaṃ, kārayitvā samantato;

Naṭanaccāni gītāni, vāditāni ca kārayi.

78.

Magge kadambanadito, yāvacetiya pabbatā;

Gantuṃ dhotehi pādehi, kārayi’ttharaṇatthataṃ.

79.

Sanaccagītavādehi, samajjamakaruṃ tahiṃ;

Nagarassa catudvāre, mahā dānañca dāpayi.

80.

Akāsi sakale dīpe, dīpamālānirantaraṃ;

Salilepi samuddassa, samantā yojanantare.

81.

Cetiyassa mahetena, pūjā sā kāritā subhā;

Giribhaṇḍā mahāpūjā, uḷārā vuccate idha.

82.

Samāgatānaṃ bhikkhūnaṃ, tasmiṃ pūjā samāgame;

Dānaṃ aṭṭhasu ṭhānesu, ṭhapāpetvā mahīpati.

83.

Tāḷayitvāna tatraṭṭhā, aṭṭhasovaṇṇabheriyo;

Catuvīsasahassānaṃ, mahādānaṃ pavattayi.

84.

Chacīvarāni pādāsi, bandhamokkhañca kārayi;

Catudvārenvāpitehi, sadā kammamakārayi.

85.

Pubbarājūhi ṭhapitaṃ, bhātaraṃ ṭhapitaṃ tathā;

Puññakammaṃ ahāpetvā, sabbaṃ kārayibhūpati.

86.

Attānaṃ deviṃputte dve, hatthiṃ assañca maṅgalaṃ;

Vāriyanto’pi saṅghena, saṅghassā’dāsi bhūpati.

87.

Chasata sahassagghakaṃ, bhikkhusaṅghassa so adā;

Satasahassagghanakaṃ, bhikkhūnīnaṃ gaṇassa tu.

88.

Datvāna kappiyaṃ bhaṇḍaṃ, vividhaṃ vidhikovido;

Attānañca’va sese ca, saṅghato abhinīhari.

89.

Kālāyana kaṇṇikamhi, maṇināga pabbatavhayaṃ;

Vihārañca kaḷavhayaṃ, kāresi manujādhipo.

90.

Kubu bandhanadītīre, samuddavihārameva ca;

Huvāvakaṇṇike cūḷa, nagapabbatasavhayaṃ.

91.

Pāsāṇadīpakavhamhi, vihāre kārite sayaṃ;

Pāniyaṃ upanitassa, sāmaṇerassa khattiyo.

92.

Upacāre pasīditvā, samantā aṭṭhayojanaṃ;

Saṅghabhogamadātassa, vihārassa mahīpati.

93.

Maṇḍavāpi vihāre ca, sāmaṇerassa khattiyo;

Tuṭṭho vihāraṃ dāpesi, saṅghe bhogaṃ tatheva so.

94.

Iti vibhavamanappaṃ sādhupaññā labhitvā,

Vigatamadapamādācatta kāmapasaṅgā;

Akariyajanakhedaṃ puññakammābhirāmā,

Vipulavividhapuññaṃ suppannākarontīti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Ekādasarājadīpano nāma

Catuttiṃsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.