5. Samanantarapaccayo

5. Samanantarapaccayo Paccayadhammavibhāgo ca paccayuppannadhammavibhāgo ca anantapaccaya sadiso. Kenaṭṭhena samanantaroti. Suṭṭhu anantaraṭṭhena samanantaro. Yathā silāthambhādīsu rūpakalāpā ekābaddhā samānāpi rūpa dhammabhāvena

Read more

9. Upanissayapaccayo

9. Upanissayapaccayo Tividho upanissayapaccayo, ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo. Tattha ārammaṇūpa nissayo ārammaṇādhipatipaccayasadiso, anantarūpanissayo anantarapaccayasadiso. Katamo pakatūpanissayo. Sabbepi atītānāgata paccuppannā ajjhattabahiddhābhūtā cittacetasikarūpadhammā

Read more

11. Pacchājātapaccayo

11. Pacchājātapaccayo Pacchimaṃ pacchimaṃ paccuppannaṃ cittaṃ purejātassa paccuppannassa catu samuṭṭhānikassa rūpakāyassa vuḍḍhiviruḷhiyā pacchājātapaccayo. Yathā taṃ pacchimavassesu anuvassaṃ vassamānāni vassodakāni purimavassesu

Read more

12. Āsevanapaccayo

12. Āsevanapaccayo Dvādasa akusalacittāni sattarasa lokiyakusala cittāni āvajjanadvayavajjitāni aṭṭhārasakiriyacittānīti satta cattālīsaṃ lokiyajavanacittāni āsevanapaccayo. Tesu nirantarappavattaṃ javanasantatiṃ patvā purimaṃ purimaṃ javanacittaṃ

Read more

13. Kammapaccayo

13. Kammapaccayo Duvidho kammapaccayo sahajātakammapaccayo nānākkhaṇika kammapaccayo. Tattha khaṇattayasamaṅgi bhūtā sabbāpi kusalākusalā byākatacetanā sahajātakamma paccayo. Cetanāsampayuttā sabbepi cittacetasikā dhammāca paṭisandhicittena

Read more

14. Vipākapaccayo

14. Vipākapaccayo Chattiṃsavidhā vipākabhūtā sahajātacittacetasikā dhammā vipāka paccayo. Teyeva aññamaññañca paṭisandhikkhaṇe kammajarūpāni ca pavattikkhaṇe vipāka cittajātāni cittajarūpāni ca vipākapaccayuppannā. Kenaṭṭhena

Read more

16. Indriyapaccayo

16. Indriyapaccayo Tividho indriyapaccayo sahajātindriyapaccayo pure jātindriyapaccayo rūpajīvitindriyapaccayo. Tattha pannarasindriyadhammā sahajātindriyapaccayo nāma, jīvitindriyaṃ manindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ

Read more