2. Adhikaraṇavaggavaṇṇanā

2. Adhikaraṇavaggavaṇṇanā 11. Dutiyassa paṭhame balānīti kenaṭṭhena balāni. Akampiyaṭṭhena balāni nāma, tathā durabhibhavanaṭṭhena anajjhomaddanaṭṭhena ca. Paṭisaṅkhānabalanti paccavekkhaṇabalaṃ. Bhāvanābalanti brūhanabalaṃ vaḍḍhanabalaṃ. Suddhaṃ attānanti idaṃ heṭṭhā vuttanayeneva

Read more

4. Samacittavaggavaṇṇanā

4. Samacittavaggavaṇṇanā 33. Catutthassa paṭhame asappurisabhūmīti asappurisānaṃ patiṭṭhānaṭṭhānaṃ. Sappurisabhūmiyampi eseva nayo. Akataññūti kataṃ na jānāti. Akatavedīti kataṃ pākaṭaṃ katvā na jānāti. Upaññātanti vaṇṇitaṃ thomitaṃ pasatthaṃ. Yadidanti yā

Read more

5. Parisavaggavaṇṇanā

5. Parisavaggavaṇṇanā 43. Pañcamassa paṭhame uttānāti pākaṭā appaṭicchannā. Gambhīrāti guḷhā paṭicchannā. Uddhatāti uddhaccena samannāgatā. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpallena yuttā. Mukharāti mukhakharā kharavacanā. Vikiṇṇavācāti asaṃyatavacanā

Read more

(7) 2. Sukhavaggavaṇṇanā

(7) 2. Sukhavaggavaṇṇanā 65. Dutiyassa paṭhame gihisukhanti gihīnaṃ sabbakāmanipphattimūlakaṃ sukhaṃ. Pabbajitasukhanti pabbajitānaṃ pabbajjāmūlakaṃ sukhaṃ. 66. Dutiye kāmasukhanti kāme ārabbha uppajjanakasukhaṃ. Nekkhammasukhanti nekkhammaṃ vuccati pabbajjā, taṃ

Read more

(9) 4. Dhammavaggavaṇṇanā

(9) 4. Dhammavaggavaṇṇanā 88. Catutthassa paṭhame cetovimuttīti phalasamādhi. Paññāvimuttīti phalapaññā. 89. Dutiye paggāhoti vīriyaṃ. Avikkhepoti cittekaggatā. 90. Tatiye nāmanti cattāro arūpakkhandhā. Rūpanti rūpakkhandho. Iti imasmiṃ sutte dhammakoṭṭhāsaparicchedañāṇaṃ

Read more

(10) 5. Bālavaggavaṇṇanā

(10) 5. Bālavaggavaṇṇanā 99. Pañcamassa paṭhame anāgataṃ bhāraṃ vahatīti ‘‘sammajjanī padīpo ca, udakaṃ āsanena ca, chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo, pātimokkhaṃ therabhāroti vuccatī’’ti

Read more

(11) 1. Āsāduppajahavaggavaṇṇanā

(11) 1. Āsāduppajahavaggavaṇṇanā 119. Tatiyassa paṇṇāsakassa paṭhame āsāti taṇhā. Duppajahāti duccajā dunnīharā. Lābhāsāya duppajahabhāvena sattā dasapi vassāni vīsatipi saṭṭhipi vassāni ‘‘ajja labhissāma, sve

Read more

(13) 3. Dānavaggavaṇṇanā

(13) 3. Dānavaggavaṇṇanā 142. Tatiyassa paṭhame dānānīti diyyanakavasena dānāni, deyyadhammassetaṃ nāmaṃ. Savatthukā vā cetanā dānaṃ, sampattipariccāgassetaṃ nāmaṃ. Āmisadānanti cattāro paccayā diyyanakavasena āmisadānaṃ nāma. Dhammadānanti

Read more

(14) 4. Santhāravaggavaṇṇanā

(14) 4. Santhāravaggavaṇṇanā 152. Catutthassa paṭhame catūhi paccayehi attano ca parassa ca antarapaṭicchādanavasena santharaṇaṃ āmisasanthāro, dhammena santharaṇaṃ dhammasanthāro. Dutiye upasaggamattaṃ viseso. 154. Tatiye vuttappakārassa

Read more

(15) 5. Samāpattivaggavaṇṇanā

(15) 5. Samāpattivaggavaṇṇanā 164. Pañcamassa paṭhame samāpattikusalatāti āhārasappāyaṃ utusappāyaṃ pariggaṇhitvā samāpattisamāpajjane chekatā. Samāpattivuṭṭhānakusalatāti yathāparicchedena gate kāle viyatto hutvā uṭṭhahanto vuṭṭhānakusalo nāma hoti, evaṃ

Read more

1. Kodhapeyyālaṃ

1. Kodhapeyyālaṃ 181. Ito paresu kujjhanalakkhaṇo kodho. Upanandhanalakkhaṇo upanāho. Sukatakaraṇamakkhanalakkhaṇo makkho. Yugaggāhalakkhaṇo palāso. Usūyanalakkhaṇā issā. Pañcamaccherabhāvo macchariyaṃ. Taṃ sabbampi maccharāyanalakkhaṇaṃ. Katapaṭicchādanalakkhaṇā māyā. Kerāṭikalakkhaṇaṃ sāṭheyyaṃ. Alajjanākāro ahirikaṃ. Upavādato abhāyanākāro anottappaṃ. Akkodhādayo tesaṃ

Read more

2. Akusalapeyyālaṃ

2. Akusalapeyyālaṃ 191-200.Sāvajjāti sadosā. Anavajjāti niddosā. Dukkhudrayāti dukkhavaḍḍhikā. Sukhudriyāti sukhavaḍḍhikā. Sabyābajjhāti sadukkhā. Abyābajjhāti niddukkhā. Ettāvatā vaṭṭavivaṭṭameva kathitaṃ. Akusalapeyyālaṃ niṭṭhitaṃ.     TẢI MOBILE APP PHẬT GIÁO

Read more

3. Vinayapeyyālaṃ

3. Vinayapeyyālaṃ 201.Dveme, bhikkhave, atthavase paṭiccāti, bhikkhave, dve atthe nissāya dve kāraṇāni sandhāya. Sikkhāpadaṃ paññattanti sikkhākoṭṭhāso ṭhapito. Saṅghasuṭṭhutāyāti saṅghassa suṭṭhubhāvāya, ‘‘suṭṭhu, bhante’’ti vatvā

Read more