3. Aniyatakaṇḍaṃ

3. Aniyatakaṇḍaṃ

1. Paṭhamaaniyatasikkhāpadaṃ

Ime kho panāyasmanto dve aniyatā dhammā

Uddesaṃ āgacchanti.

443. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulūpako hoti, bahukāni kulāni upasaṅkamati. Tena kho pana samayena āyasmato udāyissa upaṭṭhākakulassa kumārikā aññatarassa kulassa kumārakassa dinnā hoti. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā manusse pucchi – ‘‘kahaṃ itthannāmā’’ti? Te evamāhaṃsu – ‘‘dinnā, bhante, amukassa kulassa kumārakassā’’ti. Tampi kho kulaṃ āyasmato udāyissa upaṭṭhākaṃ hoti. Atha kho āyasmā udāyī yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā manusse pucchi – ‘‘kahaṃ itthannāmā’’ti? Te evamāhaṃsu – ‘‘esāyya, ovarake nisinnā’’ti. Atha kho āyasmā udāyī yena sā kumārikā tenupasaṅkami; upasaṅkamitvā tassā kumārikāya saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto.

Tena kho pana samayena visākhā migāramātā bahuputtā hoti bahunattā arogaputtā aroganattā abhimaṅgalasammatā. Manussā yaññesu chaṇesu ussavesu visākhaṃ migāramātaraṃ paṭhamaṃ bhojenti. Atha kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā kumārikāya saddhiṃ ekaṃ ekāya raho paṭicchanne āsane alaṃkammaniye nisinnaṃ. Disvāna āyasmantaṃ udāyiṃ etadavoca – ‘‘idaṃ, bhante, nacchannaṃ nappatirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeti. Kiñcāpi, bhante, ayyo anatthiko tena dhammena, apica dussaddhāpayā appasannā manussā’’ti. Evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessatī’’ti! Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, udāyi, mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave , imaṃ sikkhāpadaṃ uddiseyyātha –

444.‘‘Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya – pārājikena vā saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo – pārājikena vā saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo. Ayaṃ dhammo aniyato’’ti.

445.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā. Antamaso tadahujātāpi dārikā, pageva mahattarī.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma cakkhussa raho, sotassa raho. Cakkhussa rahonāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa rahonāma na sakkā hoti pakatikathā sotuṃ.

Paṭicchannaṃ nāma āsanaṃ kuṭṭena vā [kuḍḍena vā (sī. syā.)] kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā yena kenaci paṭicchannaṃ hoti.

Alaṃkammaniyeti sakkā hoti methunaṃ dhammaṃ paṭisevituṃ.

Nisajjaṃkappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā. Ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā.

Upāsikā nāma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā.

Disvāti passitvā.

Tiṇṇaṃ dhammānaṃ aññatarena vadeyya – pārājikena vā saṅghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo – pārājikena vā saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo.

446. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ce evaṃ vadeyya – ‘‘saccāhaṃ nisinno, no ca kho methunaṃ dhammaṃ paṭisevi’’nti, nisajjāya kāretabbo. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ce evaṃ vadeyya – ‘‘nāhaṃ nisinno, apica kho nipanno’’ti, nipajjāya kāretabbo . Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ce evaṃ vadeyya – ‘‘nāhaṃ nisinno apica kho ṭhito’’ti, na kāretabbo.

447. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ce evaṃ vadeyya – ‘‘saccāhaṃ nipanno, no ca kho methunaṃ dhammaṃ paṭisevi’’nti, nipajjāya kāretabbo. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ce evaṃ vadeyya – ‘‘nāhaṃ nipanno, apica kho nisinno’’ti, nisajjāya kāretabbo. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti , so ce evaṃ vadeyya – ‘‘nāhaṃ nipanno apica kho ṭhito’’ti, na kāretabbo.

448. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nisinno no ca kho kāyasaṃsaggaṃ samāpajjinti, nisajjāya kāretabbo…pe… nāhaṃ nisinno apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ nisinno apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nipanno, no ca kho kāyasaṃsaggaṃ samāpajjinti, nipajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

449. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisinno’’ti , so ca taṃ paṭijānāti, nisajjāya kāretabbo…pe… nāhaṃ nisinno apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

450. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nipanno’’ti, so ca taṃ paṭijānāti, nipajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

Aniyatoti na niyato, pārājikaṃ vā saṅghādiseso vā pācittiyaṃ vā.

451. Gamanaṃ paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ na paṭijānāti, na kāretabbo.

Gamanaṃ na paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ paṭijānāti, āpattiyā

Kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ na paṭijānāti, na kāretabboti.

Paṭhamo aniyato niṭṭhito.

2. Dutiyaaniyatasikkhāpadaṃ

452. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī – ‘‘bhagavatā paṭikkhittaṃ mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappetu’’nti tassāyeva kumārikāya saddhiṃ eko ekāya raho nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto. Dutiyampi kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassāyeva kumārikāya saddhiṃ ekaṃ ekāya raho nisinnaṃ. Disvāna āyasmantaṃ udāyiṃ etadavoca – ‘‘idaṃ, bhante, nacchannaṃ nappatirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeti. Kiñcāpi, bhante, ayyo anatthiko tena dhammena, apica dussaddhāpayā appasannā manussā’’ti. Evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatī’’ti! Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ …pe… ‘‘saccaṃ kira tvaṃ, udāyi, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesī’’ti? ‘‘Saccaṃ bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

453.‘‘Na heva kho pana paṭicchannaṃ āsanaṃ hoti nālaṃ kammaniyaṃ, alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ. Yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā dvinnaṃ dhammānaṃ aññatarena vadeyya – saṅghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo – saṅghādisesena vā pācittiyena vā. Yena vā sāsaddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo. Ayampi dhammo aniyato’’ti.

454.Na hevakho pana paṭicchannaṃ āsanaṃ hotīti appaṭicchannaṃ hoti kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā yena kenaci appaṭicchannaṃ hoti.

Nālaṃkammaniyanti na sakkā hoti methunaṃ dhammaṃ paṭisevituṃ.

Alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitunti sakkā hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.

Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Tathārūpe āsaneti evarūpe āsane.

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma cakkhussa raho, sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā. Ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā.

Upāsikā nāma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā.

Disvāti passitvā.

Dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo – saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo.

455. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto’’ti, so ce evaṃ vadeyya – ‘‘saccāhaṃ nisinno, no ca kho kāyasaṃsaggaṃ samāpajji’’nti, nisajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nipanno, no ca kho kāyasaṃsaggaṃ samāpajjinti, nipajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo …pe… nāhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya – ‘‘ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya – ‘‘ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā’’ti, so ce evaṃ vadeyya – ‘‘saccāhaṃ nisinno, no ca kho duṭṭhullāhi vācāhi obhāsi’’nti, nisajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya – ‘‘ayyassa mayā sutaṃ nipannassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nipanno no ca kho duṭṭhullāhi vācāhi obhāsinti, nipajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

456. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nisinno’’ti, so ca taṃ paṭijānāti, nisajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nipanno’’ti, so ca taṃ paṭijānāti, nipajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

Ayampīti purimaṃ upādāya vuccati.

Aniyatoti na niyato, saṅghādiseso vā pācittiyaṃ vā.

457. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabbo.

Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti , nisajjāya kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabboti.

Dutiyo aniyato niṭṭhito.

458. Uddiṭṭhā kho āyasmanto dve aniyatā dhammā. Tatthāyasmante pucchāmi – ‘‘kaccittha parisuddhā’’? Dutiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Tatiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Parisuddhetthāyasmanto; tasmā tuṇhī, evametaṃ dhārayāmīti.

Tassuddānaṃ –

Alaṃ kammaniyañceva, tatheva ca naheva kho;

Aniyatā supaññattā, buddhaseṭṭhena tādināti.

Aniyatakaṇḍaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Pārājikapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.