4. Upādinnattikavaṇṇanā

4. Upādinnattikavaṇṇanā 51. Upādinnupādāniyattikassa pañhāvāre vatthu upādāniyānaṃ khandhānaṃ purejātapaccayena paccayoti pavattiṃ sandhāya vuttaṃ. Paṭisandhiyaṃ pana taṃ purejātaṃ na hoti. 72.Upādinnupādāniyo kabaḷīkāro āhāro

Read more

5-22. Saṅkiliṭṭhattikādivaṇṇanā

5-22. Saṅkiliṭṭhattikādivaṇṇanā Saṅkiliṭṭhasaṅkilesikattike sabbaṃ kusalattike vuttanayānusāreneva veditabbaṃ. 79. Vitakkattike yathākammūpagañāṇassa parikammanti dibbacakkhuparikammameva tassa uppādanatthāya parikammaṃ. Uppannassa pana vaḷañjanakāle parikammaṃ sandhāyetaṃ vuttaṃ. Sesamettha

Read more

2. Dukapaṭṭhānavaṇṇanā

2. Dukapaṭṭhānavaṇṇanā Dukapaṭṭhānepi sabbadukesu pañhāvissajjanāni ceva gaṇanā ca pāḷiyaṃ āgatanayeneva veditabbā. Apicettha sahetukahetusampayuttadukānaṃ vissajjanaṃ hetudukavissajjanasadisaṃ; tathā hetūcevasahetukahetūcevahetusampayuttadukānaṃ, tathā sappaccayasaṅkhatadukānaṃ. Idaṃ dukaṃ yathā

Read more

3. Dukatikapaṭṭhānavaṇṇanā

3. Dukatikapaṭṭhānavaṇṇanā Dukatikapaṭṭhāne hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayāti evaṃ pañhāmattuddhāravaseneva saṅkhepato desanā katā. ‘‘Kusalaṃ alobhaṃ paṭicca adoso

Read more

4. Tikadukapaṭṭhānavaṇṇanā

4. Tikadukapaṭṭhānavaṇṇanā Tikadukapaṭṭhānepi kusalaṃ hetuṃ dhammaṃ paṭicca kusalo hetu dhammo uppajjati hetupaccayāti pañhāmattuddhāravaseneva desanā katā. Tattha yathā heṭṭhā hetudukena saddhiṃ kusalapadaṃ

Read more

5. Tikatikapaṭṭhānavaṇṇanā

5. Tikatikapaṭṭhānavaṇṇanā Tikatikapaṭṭhānepi kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayāti pañhuddhāravaseneva saṅkhepato desanā katā. Ettha

Read more

6. Dukadukapaṭṭhānavaṇṇanā

6. Dukadukapaṭṭhānavaṇṇanā Dukadukapaṭṭhānepi hetusahetukaṃ dhammaṃ paṭicca hetusahetuko dhammo uppajjati hetupaccayāti pañhuddhāravaseneva saṅkhepato desanā katā. Tattha hetudukaṃ sahetukadukādīhi, sahetukadukādīni ca tena saddhiṃ

Read more

7-12. Paccanīyapaṭṭhānavaṇṇanā

7-12. Paccanīyapaṭṭhānavaṇṇanā 1. Idāni kusalādīnaṃ padānaṃ paṭikkhepavasena dhammānaṃ paccanīyatāya laddhanāmaṃ paccanīyapaṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayātiādi āraddhaṃ. Tattha nakusalaṃ dhammaṃ paṭiccāti

Read more

13-18. Anulomapaccanīyapaṭṭhānavaṇṇanā

13-18. Anulomapaccanīyapaṭṭhānavaṇṇanā 1. Idāni kusalādīsu dhammesu paccayadhammaṃ appaṭikkhipitvā paccayuppannassa kusalādibhāvapaṭikkhepavasena dhammānaṃ anulomapaccanīyatāya laddhanāmaṃ anulomapaccanīyapaṭṭhānaṃ dassetuṃ kusalaṃ dhammaṃ paṭicca na kusalo dhammo uppajjati hetupaccayātiādi

Read more

19-24. Paccanīyānulomapaṭṭhānavaṇṇanā

19-24. Paccanīyānulomapaṭṭhānavaṇṇanā 1. Idāni kusalādīsu dhammesu paccayadhammaṃ paṭikkhipitvā paccayuppannassa kusalādibhāvaṃ appaṭikkhepavasena dhammānaṃ paccanīyānulomatāya laddhanāmaṃ paccanīyānulomapaṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayātiādi

Read more

1. Mettāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Aṭṭhakanipāta-aṭṭhakathā 1. Paṭhamapaṇṇāsakaṃ 1. Mettāvaggo 1. Mettāsuttavaṇṇanā 1. Aṭṭhakanipātassa paṭhame āsevitāyāti ādarena sevitāya. Bhāvitāyāti vaḍḍhitāya. Bahulīkatāyāti punappunaṃ katāya. Yānikatāyāti

Read more

2. Mahāvaggo

2. Mahāvaggo 1. Verañjasuttavaṇṇanā 11. Dutiyassa paṭhame abhivādetīti evamādīni na samaṇo gotamoti ettha vuttanakārena yojetvā evamettha attho veditabbo ‘‘na vandati nāsanā vuṭṭhāti, nāpi

Read more

3. Gahapativaggo

3. Gahapativaggo 1. Paṭhamauggasuttavaṇṇanā 21. Tatiyassa paṭhame paññatte āsane nisīdīti tassa kira ghare pañcannaṃ bhikkhusatānaṃ pañca āsanasatāni niccaṃ paññattāneva honti, tesu

Read more

4. Dānavaggo

4. Dānavaggo 1. Paṭhamadānasuttavaṇṇanā 31. Catutthassa paṭhame āsajja dānaṃ detīti patvā dānaṃ deti. Āgataṃ disvā taṃ muhuttaṃyeva nisīdāpetvā sakkāraṃ katvā dānaṃ deti,

Read more

5. Uposathavaggo

5. Uposathavaggo 4. Vāseṭṭhasuttavaṇṇanā 44. Pañcamassa catutthe ime cepi, vāseṭṭha, mahāsālāti purato ṭhite dve sālarukkhe dassento parikappopamaṃ āha. Idaṃ vuttaṃ hoti

Read more

(6) 1. Gotamīvaggo

(6) 1. Gotamīvaggo 1. Gotamīsuttavaṇṇanā 51. Chaṭṭhassa paṭhame sakkesu viharatīti paṭhamagamanena gantvā viharati. Mahāpajāpatīti puttapajāya ceva dhītupajāya ca mahantattā evaṃladdhanāmā. Yena bhagavā tenupasaṅkamīti bhagavā

Read more

(7) 2. Bhūmicālavaggo

(7) 2. Bhūmicālavaggo 1. Icchāsuttavaṇṇanā 61. Sattamassa paṭhame pavivittassāti kāyavivekena vivittassa. Nirāyattavuttinoti katthaci anāyattavuttino vipassanākammikassa. Lābhāyāti catupaccayalābhāya. Socī ca paridevī cāti sokī ca paridevī ca.

Read more