(8) 3. Yamakavaggo

(8) 3. Yamakavaggo 1-2. Saddhāsuttadvayavaṇṇanā 71-72. Aṭṭhamassa paṭhame no ca sīlavāti na sīlesu paripūrakārī. Samantapāsādikoti samantato pasādajanako. Sabbākāraparipūroti sabbehi samaṇākārehi samaṇadhammakoṭṭhāsehi paripūro. Dutiye santāti paccanīkasantatāya

Read more

(9) 4. Sativaggo

(9) 4. Sativaggo 1-2. Satisampajaññasuttavaṇṇanā 81-82. Navamassa paṭhamaṃ heṭṭhā vuttanayameva. Dutiye saddhoti duvidhāya saddhāya samannāgato. No cupasaṅkamitāti na upaṭṭhahati. Noca paripucchitāti atthānatthaṃ kāraṇākāraṇaṃ

Read more

(10) 5. Sāmaññavaggo

(10) 5. Sāmaññavaggo 91. Ito paraṃ atha kho bojjhā upāsikātiādīsu bojjhā upāsikā, sirimā upāsikā, padumā upāsikā, sutanā upāsikā, manujā upāsikā, uttarā upāsikā,

Read more

1. Sambodhivaggo

1. Sambodhivaggo 1. Sambodhisuttavaṇṇanā 1. Navakanipātassa paṭhame sambodhipakkhikānanti catumaggasaṅkhātassa sambodhissa pakkhe bhavānaṃ, upakārakānanti attho. Pāḷiyaṃ āgate nava dhamme sandhāyevaṃ pucchati. Kā upanisāti ko

Read more

2. Sīhanādavaggo

2. Sīhanādavaggo 1. Sīhanādasuttavaṇṇanā 11. Dutiyassa paṭhame yena bhagavā tenupasaṅkamīti ‘‘sace satthā cārikaṃ pakkamitukāmo assa , imasmiṃ kāle pakkameyya. Handāhaṃ cārikaṃ gamanatthāya

Read more

3. Sattāvāsavaggo

3. Sattāvāsavaggo 1. Tiṭhānasuttavaṇṇanā 21. Tatiyassa paṭhame uttarakurukāti uttarakuruvāsino. Adhiggaṇhantīti adhibhavanti, adhikā visiṭṭhā jeṭṭhakā honti. Amamāti nittaṇhā. Aṭṭhakathāyaṃ pana niddukkhāti vuttaṃ. Apariggahāti ‘‘idaṃ mayha’’nti pariggaharahitā. Niyatāyukāti

Read more

4. Mahāvaggo

4. Mahāvaggo 1-2. Anupubbavihārasuttādivaṇṇanā 32-33. Catutthassa paṭhame anupubbavihārāti anupaṭipāṭiyā samāpajjitabbavihārā. Dutiye yattha kāmā nirujjhantīti yasmiṃ ṭhāne kāmā vūpasammanti. Nirodhetvāti appaṭivatte katvā. Nicchātāti taṇhādiṭṭhicchātānaṃ abhāvena nicchātā. Nibbutāti

Read more

5. Sāmaññavaggo

5. Sāmaññavaggo 1. Sambādhasuttavaṇṇanā 42. Pañcamassa paṭhame udāyīti kāḷudāyitthero. Avidvāti aññāsi. Bhūrimedhasoti mahāpañño. Yo jhānamabujjhīti yo jhānaṃ abujjhi. Paṭilīnanisabhoti ekībhāvavasena paṭilīno ceva uttamaṭṭhena ca nisabho. Munīti

Read more

1. Ānisaṃsavaggo

1. Ānisaṃsavaggo 1. Kimatthiyasuttavaṇṇanā 1. Dasakanipātassa paṭhame kusalāni sīlānīti anavajjasīlāni. Amaṅkubhāvassa avippaṭisārassa atthāya saṃvattantīti avippaṭisāratthāni. So nesaṃ ānisaṃsoti avippaṭisārānisaṃsāni. Yathābhūtañāṇadassanatthotiādīsu yathābhūtañāṇadassanaṃ nāma taruṇavipassanā, nibbidā nāma balavavipassanā, virāgo nāma maggo, vimutti nāma arahattaphalaṃ, ñāṇadassanaṃ nāma

Read more

2. Nāthavaggo

2. Nāthavaggo 1. Senāsanasuttavaṇṇanā 11. Dutiyassa paṭhame pañcaṅgasamannāgatoti pañcahi guṇaṅgehi samannāgato. Nātidūraṃ hoti nāccāsannanti yañhi atidūre hoti, piṇḍāya caritvā tattha gacchantassa kāyacittadarathā hoti,

Read more

3. Mahāvaggo

3. Mahāvaggo 1. Sīhanādasuttavaṇṇanā 21. Tatiyassa paṭhame visamagateti visamaṭṭhānesu gocaresu gate. Saṅghātaṃ āpādesinti ghātaṃ vadhaṃ pāpesiṃ. Tassa hi ussannatejatāya khuddakesu pāṇesu anukampā hoti.

Read more

4. Upālivaggo

4. Upālivaggo 1. Upālisuttavaṇṇanā 31. Catutthassa paṭhame saṅghasuṭṭhutāyātiādīsu saṅghasuṭṭhutā nāma saṅghassa suṭṭhubhāvo, ‘‘suṭṭhu devā’’ti āgataṭṭhāne viya ‘‘suṭṭhu, bhante’’ti vacanasampaṭicchanabhāvo. Yo ca tathāgatassa vacanaṃ

Read more

5. Akkosavaggo

5. Akkosavaggo 4. Kusinārasuttavaṇṇanā 44. Pañcamassa catutthe kusinārāyanti evaṃnāmake nagare. Devatānaṃ atthāya baliṃ haranti etthāti baliharaṇo, tasmiṃ baliharaṇe. Acchiddena appaṭimaṃsenātiādīsu yena kenacideva pahaṭo vā hoti,

Read more

(6) 1. Sacittavaggo

(6) 1. Sacittavaggo 1-4. Sacittasuttādivaṇṇanā 51-54. Dutiyassa paṭhame sacittapariyāyakusaloti attano cittavārakusalo. Rajanti āgantukaupakkilesaṃ. Aṅgaṇanti tatthajātakaaṅgakāḷatilakādiṃ. Āsavānaṃ khayāyāti arahattatthāya. Tatiye paṭibhānenāti vacanasaṇṭhānena. Catutthe adhipaññādhammavipassanāyāti saṅkhārapariggāhakavipassanāya. 8. Mūlakasuttavaṇṇanā 58.

Read more

(7) 2. Yamakavaggo

(7) 2. Yamakavaggo 1. Avijjāsuttādivaṇṇanā 61-62. Dutiyassa paṭhame sāhāranti sapaccayaṃ. Vijjāvimuttinti phalañāṇañceva sesasampayuttadhamme ca. Bojjhaṅgāti maggabojjhaṅgā. Dutiye bhavataṇhāyāti bhavapatthanāya. Evaṃ dvīsupi suttesu vaṭṭameva kathitaṃ,

Read more

(8) 3. Ākaṅkhavaggo

(8) 3. Ākaṅkhavaggo 1. Ākaṅkhasuttavaṇṇanā 71. Tatiyassa paṭhame sampannasīlāti paripuṇṇasīlā, sīlasamaṅgino vā hutvāti attho. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ca ādīnavadassanena,

Read more

(9) 4. Theravaggo

(9) 4. Theravaggo 1-3. Vāhanasuttādivaṇṇanā 81-83. Catutthassa paṭhame vimariyādīkatenāti kilesamariyādaṃ bhinditvā vimariyādaṃ katena. Dutiyaṃ uttānatthameva. Tatiye no ca payirupāsitāti na upaṭṭhāti. 4. Byākaraṇasuttavaṇṇanā

Read more