6. Jaccandhavaggo

6. Jaccandhavaggo 1. Āyusaṅkhārossajjanasuttavaṇṇanā 51. Jaccandhavaggassa paṭhame vesāliyantiādi heṭṭhā vuttatthameva. Vesāliṃ piṇḍāya pāvisīti kadā pāvisi? Ukkācelato nikkhamitvā vesāliṃ gatakāle. Bhagavā hi veḷuvagāmake vassaṃ

Read more

7. Cūḷavaggo

7. Cūḷavaggo 1. Paṭhamalakuṇḍakabhaddiyasuttavaṇṇanā 61. Cūḷavaggassa paṭhame lakuṇḍakabhaddiyanti ettha bhaddiyoti tassa āyasmato nāmaṃ, kāyassa pana rassattā ‘‘lakuṇḍakabhaddiyo’’ti naṃ sañjānanti. So kira sāvatthivāsī kulaputto

Read more

8. Pāṭaligāmiyavaggo

8. Pāṭaligāmiyavaggo 1. Paṭhamanibbānapaṭisaṃyuttasuttavaṇṇanā 71. Pāṭaligāmiyavaggassa paṭhame nibbānapaṭisaṃyuttāyāti amatadhātusannissitāya asaṅkhatadhātuyā pavedanavasena pavattāya. Dhammiyā kathāyāti dhammadesanāya. Sandassetīti sabhāvasarasalakkhaṇato nibbānaṃ dasseti. Samādapetīti tameva atthaṃ te bhikkhū gaṇhāpeti. Samuttejetīti

Read more

Itivuttaka-aṭṭhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Itivuttaka-aṭṭhakathā Ganthārambhakathā Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

Read more

1. Ekakanipāto

1. Ekakanipāto 1. Paṭhamavaggo 1. Lobhasuttavaṇṇanā 1. Idāni ekadhammaṃ, bhikkhave, pajahathātiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto. Sā panesā atthavaṇṇanā

Read more

2. Dukanipāto

2. Dukanipāto 1. Paṭhamavaggo 1. Dukkhavihārasuttavaṇṇanā 28. Dukanipātassa paṭhame dvīhīti gaṇanaparicchedo. Dhammehīti paricchinnadhammanidassanaṃ. Dvīhi dhammehīti dvīhi akusaladhammehi. Samannāgatoti yutto. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Dukkhaṃ viharatīti catūsupi iriyāpathesu

Read more

3. Tikanipāto

3. Tikanipāto 1. Paṭhamavaggo 1. Mūlasuttavaṇṇanā 50. Tikanipātassa paṭhame tīṇīti gaṇanaparicchedo. Imānīti abhimukhīkaraṇaṃ. Akusalamūlānīti paricchinnadhammanidassanaṃ. Tattha akusalāni ca tāni mūlāni cāti akusalamūlāni. Atha vā

Read more

4. Catukkanipāto

4. Catukkanipāto 1. Brāhmaṇadhammayāgasuttavaṇṇanā 100. Catukkanipātassa paṭhame ahanti attaniddeso. Yo hi paro na hoti, so niyakajjhattasaṅkhāto attā ‘‘aha’’nti vuccati. Asmīti paṭijānanā. Yo paramatthabrāhmaṇabhāvo

Read more

1. Uragavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Suttanipāta-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ; Yo khuddakanikāyamhi, khuddācārappahāyinā. Desito lokanāthena, lokanissaraṇesinā; Tassa

Read more

2. Cūḷavaggo

2. Cūḷavaggo 1. Ratanasuttavaṇṇanā Yānīdhabhūtānīti ratanasuttaṃ. Kā uppatti? Atīte kira vesāliyaṃ dubbhikkhādayo upaddavā uppajjiṃsu. Tesaṃ vūpasamanatthāya licchavayo rājagahaṃ gantvā, yācitvā,

Read more

3. Mahāvaggo

3. Mahāvaggo 1. Pabbajjāsuttavaṇṇanā 408.Pabbajjaṃkittayissāmīti pabbajjāsuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante āyasmato ānandassa parivitakko udapādi – ‘‘sāriputtādīnaṃ mahāsāvakānaṃ pabbajjā

Read more

4. Aṭṭhakavaggo

4. Aṭṭhakavaggo 1. Kāmasuttavaṇṇanā 773.Kāmaṃkāmayamānassāti kāmasuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante aññataro brāhmaṇo sāvatthiyā jetavanassa ca antare aciravatīnadītīre ‘‘yavaṃ

Read more

5. Pārāyanavaggo

5. Pārāyanavaggo Vatthugāthāvaṇṇanā 983.Kosalānaṃpurā rammāti pārāyanavaggassa vatthugāthā. Tāsaṃ uppatti – atīte kira bārāṇasivāsī eko rukkhavaḍḍhakī sake ācariyake adutiyo, tassa soḷasa

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Vimānavatthu-aṭṭhakathā Ganthārambhakathā Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

Read more

1. Itthivimānaṃ

1. Itthivimānaṃ 1. Pīṭhavaggo 1. Paṭhamapīṭhavimānavaṇṇanā Tattha paṭhamavatthussa ayaṃ aṭṭhuppatti – bhagavati sāvatthiyaṃ viharante jetavane anāthapiṇḍikassa ārāme raññā pasenadinā kosalena buddhappamukhassa

Read more

2. Purisavimānaṃ

2. Purisavimānaṃ 5. Mahārathavaggo 1. Maṇḍūkadevaputtavimānavaṇṇanā Mahārathavagge ko me vandati pādānīti maṇḍūkadevaputtavimānaṃ. Tassa kā uppatti? Bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. So

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Petavatthu-aṭṭhakathā Ganthārambhakathā Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

Read more