11. Sakkasaṃyuttaṃ

11. Sakkasaṃyuttaṃ 1. Paṭhamavaggo 1. Suvīrasuttavaṇṇanā 247. Sakkasaṃyuttassa paṭhame abhiyaṃsūti kadā abhiyaṃsu? Yadā balavanto ahesuṃ, tadā. Tatrāyaṃ anupubbikathā – sakko kira magadharaṭṭhe

Read more

1. Nidānasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Nidānavagga-aṭṭhakathā 1. Nidānasaṃyuttaṃ 1. Buddhavaggo 1. Paṭiccasamuppādasuttavaṇṇanā 1.Evaṃme sutanti – nidānavagge paṭhamaṃ paṭiccasamuppādasuttaṃ. Tatrāyaṃ

Read more

2. Abhisamayasaṃyuttaṃ

2. Abhisamayasaṃyuttaṃ 1. Nakhasikhāsuttavaṇṇanā 74. Abhisamayasaṃyuttassa paṭhame nakhasikhāyanti maṃsaṭṭhānena vimutte nakhagge. Nakhasikhā ca nāma lokiyānaṃ mahatīpi hoti, satthu pana rattuppalapattakoṭi viya sukhumā.

Read more

3. Dhātusaṃyuttaṃ

3. Dhātusaṃyuttaṃ 1. Nānattavaggo 1. Dhātunānattasuttavaṇṇanā 85. Dhātusaṃyuttassa paṭhame nissattaṭṭhasuññataṭṭhasaṅkhātena sabhāvaṭṭhena dhātūti laddhanāmānaṃ dhammānaṃ nānāsabhāvo dhātunānattaṃ. Cakkhudhātūtiādīsu cakkhupasādo cakkhudhātu, rūpārammaṇaṃ rūpadhātu, cakkhupasādavatthukaṃ cittaṃ

Read more

4. Anamataggasaṃyuttaṃ

4. Anamataggasaṃyuttaṃ 1. Paṭhamavaggo 1. Tiṇakaṭṭhasuttavaṇṇanā 124. Anamataggasaṃyuttassa paṭhame anamataggoti anu amataggo, vassasataṃ vassasahassaṃ ñāṇena anugantvāpi amataggo aviditaggo, nāssa sakkā ito vā

Read more

5. Kassapasaṃyuttaṃ

5. Kassapasaṃyuttaṃ 1. Santuṭṭhasuttavaṇṇanā 144. Kassapasaṃyuttassa paṭhame santuṭṭhāyanti santuṭṭho ayaṃ. Itarītarenāti na thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci, atha kho yathāladdhādīnaṃ itarītarena yena kenaci santuṭṭhoti attho.

Read more

6. Lābhasakkārasaṃyuttaṃ

6. Lābhasakkārasaṃyuttaṃ 1. Paṭhamavaggo 1. Dāruṇasuttavaṇṇanā 157. Lābhasakkārasaṃyuttassa paṭhame dāruṇoti thaddho. Lābhasakkārasilokoti ettha lābho nāma catupaccayalābho. Sakkāroti tesaṃyeva sukatānaṃ susaṅkhatānaṃ lābho. Silokoti vaṇṇaghoso. Kaṭukoti tikhiṇo. Pharusoti kharo. Antarāyikoti antarāyakaro. Paṭhamaṃ.

Read more

7. Rāhulasaṃyuttaṃ

7. Rāhulasaṃyuttaṃ 1. Paṭhamavaggo 1-8. Cakkhusuttādivaṇṇanā 188-195. Rāhulasaṃyuttassa paṭhame ekoti catūsu iriyāpathesu ekavihārī. Vūpakaṭṭhoti vivekaṭṭho nissaddo. Appamattoti satiyā avippavasanto. Ātāpīti vīriyasampanno. Pahitatto vihareyyanti visesādhigamatthāya pesitatto hutvā

Read more

8. Lakkhaṇasaṃyuttaṃ

8. Lakkhaṇasaṃyuttaṃ 1. Paṭhamavaggo 1. Aṭṭhisuttavaṇṇanā 202. Lakkhaṇasaṃyutte yvāyaṃ āyasmā ca lakkhaṇoti lakkhaṇatthero vutto, esa jaṭilasahassabbhantare ehibhikkhūpasampadāya upasampanno ādittapariyāyāvasāne arahattaṃ patto eko

Read more

9. Opammasaṃyuttaṃ

9. Opammasaṃyuttaṃ 1. Kūṭasuttavaṇṇanā 223. Opammasaṃyuttassa paṭhame kūṭaṃ gacchantīti kūṭaṅgamā. Kūṭaṃ samosarantīti kūṭasamosaraṇā. Kūṭasamugghātāti kūṭassa samugghātena. Avijjāsamugghātāti arahattamaggena avijjāya samugghātena. Appamattāti satiyā avippavāse ṭhitā hutvā.

Read more

10. Bhikkhusaṃyuttaṃ

10. Bhikkhusaṃyuttaṃ 1. Kolitasuttavaṇṇanā 235. Bhikkhusaṃyuttassa paṭhame, āvusoti sāvakānaṃ ālāpo. Buddhā hi bhagavanto sāvake ālapantā, ‘‘bhikkhave’’ti ālapanti, sāvakā pana ‘‘buddhehi sadisā mā

Read more

1. Khandhasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Khandhavagga-aṭṭhakathā 1. Khandhasaṃyuttaṃ 1. Nakulapituvaggo 1. Nakulapitusuttavaṇṇanā 1.Khandhiyavaggassa paṭhame bhaggesūti evaṃnāmake janapade. Susumāragireti susumāragiranagare. Tasmiṃ kira māpiyamāne

Read more

3. Diṭṭhisaṃyuttaṃ

3. Diṭṭhisaṃyuttaṃ 1. Sotāpattivaggo 1. Vātasuttavaṇṇanā 206. Diṭṭhisaṃyutte na vātā vāyantītiādīsu evaṃ kira tesaṃ diṭṭhi – ‘‘yepi ete rukkhasākhādīni bhañjantā vātā

Read more

4. Okkantasaṃyuttaṃ

4. Okkantasaṃyuttaṃ 1-10. Cakkhusuttādivaṇṇanā 302-311. Okkantasaṃyutte adhimuccatīti saddhādhimokkhaṃ paṭilabhati. Okkanto sammattaniyāmanti paviṭṭho ariyamaggaṃ. Abhabbo ca tāva kālaṃ kātunti iminā uppanne magge phalassa anantarāyataṃ

Read more

5. Uppādasaṃyuttavaṇṇanā

5. Uppādasaṃyuttavaṇṇanā 312-321. Uppādasaṃyutte sabbaṃ pākaṭameva. Uppādasaṃyuttavaṇṇanā niṭṭhitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN

Read more

6. Kilesasaṃyuttavaṇṇanā

6. Kilesasaṃyuttavaṇṇanā 322-331. Kilesasaṃyutte cittasseso upakkilesoti kataracittassa? Catubhūmakacittassa. Tebhūmakacittassa tāva hotu, lokuttarassa kathaṃ upakkileso hotīti? Uppattinivāraṇato. So hi tassa uppajjituṃ appadānena

Read more