13. Terasamo Paricchedo
13. Terasamo paricchedo
Kārakapaṭivedhavaṇṇanā
Vedakassāti sukhadukkhavedakassa. Tadāyattavuttīnanti tesaṃ āyattā paṭibaddhā yesaṃ vipākānaṃ te tadāyattavuttino, tesaṃ. Atra imasmiṃ ṭhāne ācariyena parihāro vuccate. Kutoyaṃ tava tatthānurodhoti tattha tasmiṃ aññassa attakārakassa abhāvepi sattusaṅkhātassa attano bhāvepi ayaṃ tava anurodho anunayo kuto kena kāraṇena idha imasmiṃ asati kattari kusalādīnaṃ atthibhāve kammavirodho kuto kena kāraṇena. Athāpīti aparo nayopi. Kiñcetthāti ettha etissaṃ codanāyaṃ kiñci vattabbaṃ atthi, avasiṭṭhaṃ tāva brūhi, aparisamattā te codanā. Tassāti attano. Kārakavedakattābhāvoti kārakavedakattassa abhāvo siyā.
Atha na bhavatīti attano anāse cetanāpi anāso yadi na bhavati. Paṭiññā hīnāti ‘‘cetanāya anañño attā’’ti paṭiññā hīnā. Vuttappakāratoti ‘‘attano anāse cetanāya nāso na bhavati’’iti vuttappakārato . Viparītanti ‘‘attano anāse cetanāya anāso’’iti viparītaggahaṇaṃ siyā. Attā nassatu, cetanā tiṭṭhatu, atha pana evaṃ na bhavatīti attā nassatu, cetanā tiṭṭhatu, evaṃ gahaṇaṃ pana na bhavati. Anaññattapakkhaṃ pariccaja pariccajāhi ‘‘cetanāya anañño attā’’ti. Paṭiññā hīnā yassa so paṭiññāhīno.
Ubhinnaṃ cetanattānaṃ ekadesatā ekadesabhāvo natthi. Evañca satīti evaṃ ubhinnaṃ ekadesassa abhāve sati ko doso iti tvaṃ ce vadeyyāsi. Yaṃ pana tayā vuttaṃ yathā rūparasagandhādīnaṃ ekadese vattamānānampi lakkhaṇato aññattanti yaṃ vacanaṃ pana tayā vuttaṃ, taṃ vacanaṃ ayuttaṃ, nānurūpanti attho. Tava paṭiññā hīnāti ‘‘ekadese vattamānānaṃ cetanattānaṃ lakkhaṇato aññatta’’nti paṭiññā hīnā.
Evañca satīti etaṃ cetanāya aññabhāve sati ko doso iti ce bhavaṃ vadeyya. ‘‘Acetanoattā’’ti vacanaṃ, pubbe vuttadosatoti ‘‘pākāratarupāsāṇatiṇasadiso siyā’’ti pubbe vuttadosato.
780.Atthi sattopapātikoti opapātikā sattā atthi.
781.Bhārādānanti bhāraggahaṇaṃ. Bhāranikkhepananti bhāroropanaṃ.
783. Ekassa puggalassa aṭṭhisañcayo aṭṭhisamūho ekena kappena pabbatasamo rāsi siyā.
785. Bho māra, tvaṃ satto iti paccesi, kaṃ saddahasi, ‘‘satto’’ti gahaṇaṃ te tava diṭṭhigataṃ, suddhasaṅkhārapuñjo ayaṃ, idha loke satto na upalabbhati.
787.Yo bhikkhu imaṃ ganthaṃ accantaṃ satatampi cinteti, tassa bhikkhuno paramā paññā vepulaṃ vipulabhāvaṃ gacchati.
788. Yo bhikkhu imaṃ abhidhammāvatāraṃ atimatikaraṃ uttamaṃ abhiññāṇakaraṃ vimativināsakaraṃ kaṅkhacchedakaraṃ piyakkaraṃ pemakaraṃ sadā paṭhati, suṇāti, tassa bhikkhuno mati idha sāsane ṭhite vikasati paṭiphullati.
Iti abhidhammāvatāraṭīkāya
Kārakapaṭivedhavaṇṇanā niṭṭhitā.
Terasamo paricchedo.